Original

स्वागतेन च ते तत्र प्रतिपूज्य पुनः पुनः ।पश्य युद्धं महाबाहो इति ते राममब्रुवन् ।एवमूचुर्महात्मानं रौहिणेयं नराधिपाः ॥ १० ॥

Segmented

स्वागतेन च ते तत्र प्रतिपूज्य पुनः पुनः पश्य युद्धम् महा-बाहो इति ते रामम् अब्रुवन् एवम् ऊचुः महात्मानम् रौहिणेयम् नराधिपाः

Analysis

Word Lemma Parse
स्वागतेन स्वागत pos=n,g=n,c=3,n=s
pos=i
ते तद् pos=n,g=m,c=1,n=p
तत्र तत्र pos=i
प्रतिपूज्य प्रतिपूजय् pos=vi
पुनः पुनर् pos=i
पुनः पुनर् pos=i
पश्य पश् pos=v,p=2,n=s,l=lot
युद्धम् युद्ध pos=n,g=n,c=2,n=s
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
इति इति pos=i
ते तद् pos=n,g=m,c=1,n=p
रामम् राम pos=n,g=m,c=2,n=s
अब्रुवन् ब्रू pos=v,p=3,n=p,l=lan
एवम् एवम् pos=i
ऊचुः वच् pos=v,p=3,n=p,l=lit
महात्मानम् महात्मन् pos=a,g=m,c=2,n=s
रौहिणेयम् रौहिणेय pos=n,g=m,c=2,n=s
नराधिपाः नराधिप pos=n,g=m,c=1,n=p