Original

प्रत्यभ्यर्च्य हली सर्वान्क्षत्रियांश्च महामनाः ।कृत्वा कुशलसंयुक्तां संविदं च यथावयः ॥ १२ ॥

Segmented

प्रत्यभ्यर्च्य हली सर्वान् क्षत्रियाम् च महामनाः कृत्वा कुशल-संयुक्ताम् संविदम् च यथावयः

Analysis

Word Lemma Parse
प्रत्यभ्यर्च्य प्रत्यभ्यर्चय् pos=vi
हली हलिन् pos=n,g=m,c=1,n=s
सर्वान् सर्व pos=n,g=m,c=2,n=p
क्षत्रियाम् क्षत्रिय pos=n,g=m,c=2,n=p
pos=i
महामनाः महामनस् pos=a,g=m,c=1,n=s
कृत्वा कृ pos=vi
कुशल कुशल pos=n,comp=y
संयुक्ताम् संयुज् pos=va,g=f,c=2,n=s,f=part
संविदम् संविद् pos=n,g=f,c=2,n=s
pos=i
यथावयः यथावयस् pos=i