Original

जनार्दनं सात्यकिं च प्रेम्णा स परिषस्वजे ।मूर्ध्नि चैतावुपाघ्राय कुशलं पर्यपृच्छत ॥ १३ ॥

Segmented

जनार्दनम् सात्यकिम् च प्रेम्णा स परिषस्वजे मूर्ध्नि च एतौ उपाघ्राय कुशलम् पर्यपृच्छत

Analysis

Word Lemma Parse
जनार्दनम् जनार्दन pos=n,g=m,c=2,n=s
सात्यकिम् सात्यकि pos=n,g=m,c=2,n=s
pos=i
प्रेम्णा प्रेमन् pos=n,g=,c=3,n=s
तद् pos=n,g=m,c=1,n=s
परिषस्वजे परिष्वज् pos=v,p=3,n=s,l=lit
मूर्ध्नि मूर्धन् pos=n,g=m,c=7,n=s
pos=i
एतौ एतद् pos=n,g=m,c=2,n=d
उपाघ्राय उपाघ्रा pos=vi
कुशलम् कुशल pos=n,g=n,c=2,n=s
पर्यपृच्छत परिप्रच्छ् pos=v,p=3,n=s,l=lan