Original

तौ चैनं विधिवद्राजन्पूजयामासतुर्गुरुम् ।ब्रह्माणमिव देवेशमिन्द्रोपेन्द्रौ मुदा युतौ ॥ १४ ॥

Segmented

तौ च एनम् विधिवद् राजन् पूजयामासतुः गुरुम् ब्रह्माणम् इव देवेशम् इन्द्र-उपेन्द्रौ मुदा युतौ

Analysis

Word Lemma Parse
तौ तद् pos=n,g=m,c=1,n=d
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
विधिवद् विधिवत् pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
पूजयामासतुः पूजय् pos=v,p=3,n=d,l=lit
गुरुम् गुरु pos=n,g=m,c=2,n=s
ब्रह्माणम् ब्रह्मन् pos=n,g=m,c=2,n=s
इव इव pos=i
देवेशम् देवेश pos=n,g=m,c=2,n=s
इन्द्र इन्द्र pos=n,comp=y
उपेन्द्रौ उपेन्द्र pos=n,g=m,c=1,n=d
मुदा मुद् pos=n,g=f,c=3,n=s
युतौ युत pos=a,g=m,c=1,n=d