Original

ततस्तयोः संनिपातस्तुमुलो रोमहर्षणः ।आसीदन्तकरो राजन्वैरस्य तव पुत्रयोः ॥ १८ ॥

Segmented

ततस् तयोः संनिपातः तुमुलः रोम-हर्षणः आसीद् अन्त-करः राजन् वैरस्य तव पुत्रयोः

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तयोः तद् pos=n,g=m,c=6,n=d
संनिपातः संनिपात pos=n,g=m,c=1,n=s
तुमुलः तुमुल pos=a,g=m,c=1,n=s
रोम रोमन् pos=n,comp=y
हर्षणः हर्षण pos=a,g=m,c=1,n=s
आसीद् अस् pos=v,p=3,n=s,l=lan
अन्त अन्त pos=n,comp=y
करः कर pos=a,g=m,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
वैरस्य वैर pos=n,g=m,c=6,n=s
तव त्वद् pos=n,g=,c=6,n=s
पुत्रयोः पुत्र pos=n,g=m,c=6,n=d