Original

तेनैव च मुहूर्तेन दिव्याभरणभूषिताः ।आगुर्विंशतिसाहस्रा ब्रह्मणा प्रहिताः स्त्रियः ॥ ४० ॥

Segmented

तेन एव च मुहूर्तेन दिव्य-आभरण-भूषिताः आगुः विंशति-साहस्र ब्रह्मणा प्रहिताः स्त्रियः

Analysis

Word Lemma Parse
तेन तद् pos=n,g=m,c=3,n=s
एव एव pos=i
pos=i
मुहूर्तेन मुहूर्त pos=n,g=m,c=3,n=s
दिव्य दिव्य pos=a,comp=y
आभरण आभरण pos=n,comp=y
भूषिताः भूषय् pos=va,g=f,c=1,n=p,f=part
आगुः आगा pos=v,p=3,n=p,l=lun
विंशति विंशति pos=n,comp=y
साहस्र साहस्र pos=a,g=f,c=1,n=p
ब्रह्मणा ब्रह्मन् pos=n,g=m,c=3,n=s
प्रहिताः प्रहि pos=va,g=f,c=1,n=p,f=part
स्त्रियः स्त्री pos=n,g=f,c=1,n=p