Original

एवमुक्त्वा तु काकुत्स्थं विराधः शरपीडितः ।बभूव स्वर्गसंप्राप्तो न्यस्तदेहो महाबलः ॥ २५ ॥

Segmented

एवम् उक्त्वा तु काकुत्स्थम् विराधः शर-पीडितः बभूव स्वर्ग-सम्प्राप्तः न्यस्त-देहः महा-बलः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्त्वा वच् pos=vi
तु तु pos=i
काकुत्स्थम् काकुत्स्थ pos=n,g=m,c=2,n=s
विराधः विराध pos=n,g=m,c=1,n=s
शर शर pos=n,comp=y
पीडितः पीडय् pos=va,g=m,c=1,n=s,f=part
बभूव भू pos=v,p=3,n=s,l=lit
स्वर्ग स्वर्ग pos=n,comp=y
सम्प्राप्तः सम्प्राप् pos=va,g=m,c=1,n=s,f=part
न्यस्त न्यस् pos=va,comp=y,f=part
देहः देह pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s