Original

सोऽभिवाद्य गुरोः पादौ कृत्वा चापि प्रदक्षिणम् ।निकुम्भिलामभिययौ चैत्यं रावणिपालितम् ॥ २७ ॥

Segmented

सो ऽभिवाद्य गुरोः पादौ कृत्वा च अपि प्रदक्षिणम् निकुम्भिलाम् अभिययौ चैत्यम् रावणि-पालितम्

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽभिवाद्य अभिवादय् pos=vi
गुरोः गुरु pos=n,g=m,c=6,n=s
पादौ पाद pos=n,g=m,c=2,n=d
कृत्वा कृ pos=vi
pos=i
अपि अपि pos=i
प्रदक्षिणम् प्रदक्षिण pos=a,g=m,c=2,n=s
निकुम्भिलाम् निकुम्भिल pos=n,g=f,c=2,n=s
अभिययौ अभिया pos=v,p=3,n=s,l=lit
चैत्यम् चैत्य pos=n,g=n,c=2,n=s
रावणि रावणि pos=n,comp=y
पालितम् पालय् pos=va,g=n,c=2,n=s,f=part